Ganapati Atharvasirsha Lyrics - Hindi, English, Meaning - गणपति अथर्वशीर्ष Lyrics

Ganapati Atharvasirsha Song Lyrics in Hindi, English & Meaning (Translation) from Ganpati Bhajans And Ganapathi Aarthi. PDF of Ganpati Bhajans And Ganapathi Aarthi Lyrics. गणपति अथर्वशीर्ष लिरिक्स हिंदी. 

Ganapati Atharvasirsha Lyrics - गणपति अथर्वशीर्ष Lyrics

गणपति बाप्पा मोरिया CREDIT:

Song गणपति अथर्वशीर्ष
Album Ganpati Bhajans & Ganesh Aarti
Lyrics Traditional
Music Traditional
Label Latest Ganesh Songs

GANAPATI ATHARVASIRSHA LYRICS IN ENGLISH


Om Gan Ganpataye Namah

Om Bhadram Karnnebhih Shrnnuyaama Devaah

Bhadram Pashyema Akssabhir Yajatraah

Sthirair Anggais Tussttuvaamsas Tanuubhih

Vyashema Devahitam Yad Aayuh

Om

Svasti Na Indro Vrddha Shravaah

Svasti Nah Puussaa Vishva Vedaah

Svasti Nas Taarkssyo Arisstta Nemih

Svasti No Brhaspatir Dadhaatu

Om Shaantih Shaantih Shaantih

Hari Om

Om Namaste Ganpataye

Tvam Eva Pratyakssam Tattvam Asi

tvam eva kevalam kartaa  a si

tvam eva kevalam dhartaa  a si

tvam eva kevalam hartaa  a si

tvam eva sarvam khalv u  idam brahma asi

tvam saakssaad aatmaa  a si nityam

rtam vacmi

satyam vacmi

ava tvam maam

Ava Vaktaaram

Ava Shrotaaram

Ava Daataaram

Ava Dhaataaram

Ava Anuucaanam Ava Shissyam

Ava Pashcaattaat

Ava Purastaat

Avo a U ttaraattaat

ava dakssinnaattaat

ava co a u rdhvaattaat

ava adharaattaat

sarvato maam paahi paahi samantaat

tvam vaangmayas tvam cinmayah

tvam aanandamayas tvam brahmamayah

Tvam Saccidaanandaa  A dvitiiyo  A si

Tvam Pratyakssam Brahma Asi

Tvam Jnyaanamayo Vijnyaanamayo  A si

Sarvam Jagad Idam Tvatto Jaayate

Sarvam Jagad Idam Tvattas Tisstthati

Sarvam Jagad Idam Tvayi Layamessyati

Sarvam Jagad Idam Tvayi Pratyeti

Tvam Bhuumir Aapo  A nalo  A nilo Nabhah

Tvam Catvaari Vaak Padaani

Tvam Gunna Traya Atiitah

Tvam Avasthaa Traya Atiitah

Tvam Deha Traya Atiitah

Tvam Kaala Traya Atiitah

tvam muulaadhaara sthito  a si nityam

tvam shakti traya  a atmakah

tvaam yogino dhyaayanti nityam

tvam brahmaa tvam vissnnus tvam

rudras tvam indras tvam agnis tvam

Vaayus Tvam Suuryas Tvam Candramaas Tvam

Brahma Bhuur Bhuvas Suvar Om

Ganna  A adim Puurvam Uccaarya Varnna  A adiims Tad Anantaram

Anusvaarah Paratarah

Ardhendu Lasitam

Taarenna Rddham

Etat Tava Manu Svaruupam

Ga kaarah Puurva Ruupam

A kaaro Madhya Ruupam

Anusvaarash Ca Antya Ruupam

Bindur Uttara Ruupam

Naadas Samdhaanam

samhitaa samdhih

sai a e ssaa gannesha vidyaa

gannaka rssih

nicrdgaayatriic chandah

shri maha gannapatir devataa

om gam gannapataye namah

eka dantaaya vidmahe vakra tunnddaaya dhiimahi

tan no dantih pracodayaat

Eka Dantam Catur Hastam Paasham Angkusha Dhaarinnam

Radam Ca Vara Dam Hastair Bibhraannam Muussaka Dhvajam

Raktam Lambo a U daram Shuurpa Karnnakam Rakta Vaasasam

Rakta Gandha Anulipta Anggam Rakta Pusspais Supuujitam

Bhakta Anukampinam Devam Jagat Kaarannam Acyutam

Aavirbhuutam Ca Srssttya i A adau Prakrteh Purussaat Param

Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Varah

Namo Vraata Pataye

namo ganna pataye

namah pramatha pataye

namas te  a stu lambo a u daraayai a e ka dantaaya

vighna naashine shiva sutaaya shri varada muurtaye namo namah

etad atharvashiirssam yo  a dhiite sa brahma bhuuyaaya Kalpate

Sa Sarva Vighnair Na Baadhyate

Sa Sarvatra Sukham Edhate

Sa Pan.ca Mahaa Paapaat Pramucyate

Saayam Adhiiyaano Divasa Krtam Paapam Naashayati

Praatar Adhiiyaano Raatri Krtam Paapam Naashayati

Saayam Praatah Prayun.jaano Paapo  A paapo Bhavati

Sarvatra Adhiiyaano  A pavighno Bhavati

Dharma Artha Kaama Mokssam Ca Vindati

Idam Atharvashiirssam Ashissyaaya Na Deyam

Yo Yadi Mohaad Daasyati Sa Paapiiyaan Bhavati

Sahasra  A avartanaad Yam Yam Kaamam Adhiite Tam Tam Anena Saadhayet

Anena Gannapatim Abhissin.cati Sa Vaagmii Bhavati

Caturthyaam Anashnan Japati Sa Vidyaavaan Bhavati

Itya i A tharvanna Vaakyam

Brahma Adya A avarannam Vidyaan Na Bibheti Kadaacane a I ti

Yo Duurvaa A ngkurair Yajati Sa Vaishravanno a U pamo Bhavati

Yo Laajair Yajati Sa Yashovaan Bhavati

Sa Medhaavaan Bhavati

yo modaka sahasrenna yajati sa vaan.chita phalam avaapnoti

yas saajya samidbhir yajati sa sarvam labhate sa sarvam labhate

assttau braahmannaan samyag graahayitvaa suurya varcasvii bhavati

suuryagrahe mahaa nadyaam pratimaa sannidhau vaa japtvaa siddha mantro bhavati

mahaa vighnaat pramucyate

mahaa paapaat pramucyate

mahaa dossaat pramucyate

Sa Sarvavid Bhavati Sa Sarva Vid Bhavati

Ya Evam Veda

Ity i  Upanissat

Om Shaantish Shaantish Shaantih

Iti Shri Ganpati Atharvashirsham


GANAPATI ATHARVASIRSHA LYRICS IN HINDI


श्री गणेश अथर्वशीर्ष के पाठ से पहले शांति पाठ किया जाना चाहिए।

॥ शान्ति पाठ ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम्

ॐ शांतिः । शांतिः ॥ शांतिः॥।

गणपति अथर्वशीर्ष

ॐ नमस्ते गणपतये।

त्वमेव प्रत्यक्षं तत्वमसि।।

त्वमेव केवलं कर्त्ताऽसि।

त्वमेव केवलं धर्तासि।।

त्वमेव केवलं हर्ताऽसि।

त्वमेव सर्वं खल्विदं ब्रह्मासि।।

त्वं साक्षादत्मासि नित्यम् ।1।

ऋतं वच्मि।। सत्यं वच्मि।।

अव त्वं मां।। अव वक्तारं।।

अव श्रोतारं। अवदातारं।।

अव धातारम अवानूचानमवशिष्यं।।

अव पश्चातात्।। अवं पुरस्तात्।।

अवोत्तरातात्।। अव दक्षिणात्तात्।।

अव चोर्ध्वात्तात।। अवाधरात्तात।।

सर्वतो मां पाहिपाहि समंतात्।।3।।

त्वं वाङग्मयचस्त्वं चिन्मय।

त्वं वाङग्मयचस्त्वं ब्रह्ममय:।।

त्वं सच्चिदानंदा द्वितियोऽसि।

त्वं प्रत्यक्षं ब्रह्मासि।

त्वं ज्ञानमयो विज्ञानमयोऽसि।4।

सर्व जगदि‍दं त्वत्तो जायते।

सर्व जगदिदं त्वत्तस्तिष्ठति।

सर्व जगदिदं त्वयि लयमेष्यति।।

सर्व जगदिदं त्वयि प्रत्येति।।

त्वं भूमिरापोनलोऽनिलो नभ:।।

त्वं चत्वारिवाक्पदानी।।5।।

त्वं गुणयत्रयातीत: त्वमवस्थात्रयातीत:।

त्वं देहत्रयातीत: त्वं कालत्रयातीत:।

त्वं मूलाधार स्थितोऽसि नित्यं।

त्वं शक्ति त्रयात्मक:।।

त्वां योगिनो ध्यायंति नित्यम्।

त्वं शक्तित्रयात्मक:।।

त्वां योगिनो ध्यायंति नित्यं।

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं।

वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव: स्वरोम्।।6।।

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं।।

अनुस्वार: परतर:।। अर्धेन्दुलसितं।।

तारेण ऋद्धं।। एतत्तव मनुस्वरूपं।।

गकार: पूर्व रूपं अकारो मध्यरूपं।

अनुस्वारश्चान्त्य रूपं।। बिन्दुरूत्तर रूपं।।

नाद: संधानं।। संहिता संधि: सैषा गणेश विद्या।।

गणक ऋषि: निचृद्रायत्रीछंद:।। ग‍णपति देवता।।

ॐ गं गणपतये नम:।।7।।

एकदंताय विद्महे। वक्रतुण्डाय धीमहि तन्नोदंती प्रचोद्यात।।

एकदंत चतुर्हस्तं पारामंकुशधारिणम्।।

रदं च वरदं च हस्तै र्विभ्राणं मूषक ध्वजम्।।

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।।

रक्त गंधाऽनुलिप्तागं रक्तपुष्पै सुपूजितम्।।8।।

भक्तानुकंपिन देवं जगत्कारणम्च्युतम्।।

आविर्भूतं च सृष्टयादौ प्रकृतै: पुरुषात्परम।।

एवं ध्यायति यो नित्यं स योगी योगिनांवर:।। 9।।

नमो व्रातपतये नमो गणपतये।। नम: प्रथमपत्तये।।

नमस्तेऽस्तु लंबोदारायैकदंताय विघ्ननाशिने शिव सुताय।

श्री वरदमूर्तये नमोनम:।।10।।


MUSIC VIDEO


GANAPATI ATHARVASIRSHA LYRICS MEANING IN ENGLISH


Shanti Path should be done before reciting Sri Ganesh Atharvashirsa.

॥ Shanti Path ॥

ॐ Let us hear with our ears the good news, O gods. Let us see the good fortune of the sacrificers with our eyes.

They praised him with their steady limbs and bodies. Let us rest for the good of the gods as long as we live.

ॐ Svasti na Indra Vrdhashravaḥ. May the sun, the universal Vedas, bless us.

Swastina, Tarkshya, Arishtanemi. May Bṛhaspati bestow all auspiciousness upon us.

OM May that protect me, may that protect the speaker, may that protect me, may that protect the speaker

ॐ Shantiḥ. Peace be upon you. Peace.

Ganapati Atharvashirsa

OM NAMASTE GANAPATIYE.

You are the direct essence.

You alone are the only doer.

You alone are the only bearer.

You are the only one who takes away.

You alone are indeed the whole of this Brahman.

You are the very Self eternally.

I'm telling you the truth. I'm telling you the truth.

Av you me. Av speaker.

Av the listener. Avdataram.

Av Dhataram Avanuchanamavashishyam.

Av afterwards. Avam purastat.

Avottarat. Av from the south.

Av Chordhvatta. Avadharatta.

Protect me from all sides, protect me from all around.

You are the Vangmayacha, you are the Chinmaya.

You are the source of speech and You are the source of Brahman.

You are the second true bliss.

You are the direct Brahman.

You are the knowledge-giving, the knowledge-giving.

The whole world is born of you.

This whole world exists from you.

This whole world will merge in you.

The whole world is attributed to you.

You are the earth, water, fire, air and sky.

You are the giver of four words.

Thou art transcendental to the three modes of nature, Thou art transcendental to the three states.

You are transcendental to the three bodies, you are transcendental to the three times.

You are always standing at the root.

You are the threefold power.

The yogis meditate on Thee daily.

You are the threefold power.

The yogis meditate on You constantly.

Thou art Brahma, Thou art Vishnu, Thou art Rudra, Thou art Indra, Thou art Agni.

You are the wind, you are the sun, you are the moon, you are Brahma, you are the earth, you are the voice.

Gana and others should be pronounced first and Varna and others afterwards.

Consonant: Paratar:. Half-moon white.

Rich in stars. This is your Manu form.

Gakara: the former form and Akara the middle form.

The consonant is the tranquil form. Point-post form.

Sound: Connection. Samhita Sandhi: That is Ganesha Vidya.

The sage is Ganaka and the chant is Nichridrayatri. Ganesha is the deity.

7. OM GAM GANAPATIYE NAMAH.

Ekdantaya विद्महे. Vakratundaya धीमहि tannodanti prachodyat.

He had one tooth and four hands and held a parama-goad.

He carried a club and a boon in his hands and a mouse flag.

He was red with a long belly and ears like a sword and dressed in red

It is smeared with red fragrance and well worshiped with red flowers.

O infallible God, the cause of the universe, compassionate to His devotees.

And appeared in the beginning of creation by the natural beings, the Supreme Being.

He who thus meditates constantly is the Yogi, the best of the Yogis. 9.

O Lord of the Vratas, O Lord of the Ganas, I offer my obeisances to you. Ome: Prathamapattaya.

Obeisance to you, long-lived, one-toothed, destroyer of obstacles, son of Shiva.

Obeisance to Sri Varadamurti.


Hindi Lyrics of Ganapati Atharvasirsha, Ganapati Atharvasirsha Lyrics in English along With English Meaning Are Provided from Ganesha Bhajans & Ganapathi Aarthi album. गणपति अथर्वशीर्ष लिरिक्स हिंदी