Sri Lalitha Sahasranama Stotram - ENGLISH Lyrics

Sri Lalitha Sahasranama Stotram Lyrics in English.


Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English


asya srilalitasahasranamastotramahamantrasya vasinyadivagdevata r̥ṣayaḥ, anuṣṭup chandaḥ, srilalitaparamesvari devata, srimadvagbhavakuṭeti bijam, madhyakuṭeti saktiḥ, saktikuṭeti kilakam, mulaprakr̥tiriti dhyanam, mulamantreṇaṅganyasam karanyasam ca kuryat | mama srilalitamahatripurasundari prasadasiddhidvara cintitaphalavaptyarthe jape viniyogaḥ |


dhyanam |

sinduraruṇavigraham triṇayanam maṇikyamaulisphura-

-ttaranayakasekharam smitamukhimapinavakṣoruham |

paṇibhyamalipurṇaratnacaṣakam raktotpalam bibhratim

saumyam ratnaghaṭastharaktacaraṇam dhyayetparamambikam ||


aruṇam karuṇataraṅgitakṣim

dhr̥tapasaṅkusapuṣpabaṇacapam |

aṇimadibhiravr̥tam mayukhai-

-rahamityeva vibhavaye bhavanim ||


dhyayetpadmasanastham vikasitavadanam padmapatrayatakṣim

hemabham pitavastram karakalitalasaddhemapadmam varaṅgim |

sarvalaṅkarayuktam satatamabhayadam bhaktanamram bhavanim

srividyam santamurtim sakalasuranutam sarvasampatpradatrim ||


sakuṅkumavilepanamalikacumbikasturikam

samandahasitekṣaṇam sasaracapapasaṅkusam |

aseṣajanamohinimaruṇamalyabhuṣambaram

japakusumabhasuram japavidhau smaredambikam ||


lamityadi pancapuja |

lam – pr̥thivitattvatmikayai srilalitadevyai gandham parikalpayami |

ham – akasatattvatmikayai srilalitadevyai puṣpam parikalpayami |

yam – vayutattvatmikayai srilalitadevyai dhupam parikalpayami |

ram – vahnitattvatmikayai srilalitadevyai dipam parikalpayami |

vam – amr̥tatattvatmikayai srilalitadevyai amr̥tanaivedyam parikalpayami |

sam – sarvatattvatmikayai srilalitadevyai sarvopacaran parikalpayami |


atha stotram |


srimata srimaharajni srimatsimhasanesvari |

cidagnikuṇḍasambhuta devakaryasamudyata || 1 ||


udyadbhanusahasrabha caturbahusamanvita |

ragasvarupapasaḍhya krodhakaraṅkusojjvala || 2 ||


manorupekṣukodaṇḍa pancatanmatrasayaka |

nijaruṇaprabhapuramajjadbrahmaṇḍamaṇḍala || 3 ||


campakasokapunnagasaugandhikalasatkaca |

kuruvindamaṇisreṇikanatkoṭiramaṇḍita || 4 ||


aṣṭamicandravibhrajadalikasthalasobhita |

mukhacandrakalaṅkabhamr̥ganabhiviseṣaka || 5 ||


vadanasmaramaṅgalyagr̥hatoraṇacillika |

vaktralakṣmiparivahacalanminabhalocana || 6 ||


navacampakapuṣpabhanasadaṇḍavirajita |

tarakantitiraskarinasabharaṇabhasura || 7 ||


kadambamanjarikluptakarṇapuramanohara |

taṭaṅkayugalibhutatapanoḍupamaṇḍala || 8 ||


padmaragasiladarsaparibhavikapolabhuḥ |

navavidrumabimbasrinyakkariradanacchada || 9 ||


suddhavidyaṅkurakaradvijapaṅktidvayojjvala |

karpuraviṭikamodasamakarṣaddigantara || 10 ||


nijasallapamadhuryavinirbhartsitakacchapi |

mandasmitaprabhapuramajjatkamesamanasa || 11 ||


anakalitasadr̥syacubukasrivirajita |

kamesabaddhamaṅgalyasutrasobhitakandhara || 12 ||


kanakaṅgadakeyurakamaniyabhujanvita |

ratnagraiveyacintakalolamuktaphalanvita || 13 ||


kamesvarapremaratnamaṇipratipaṇastani |

nabhyalavalaromalilataphalakucadvayi || 14 ||


lakṣyaromalatadharatasamunneyamadhyama |

stanabharadalanmadhyapaṭ-ṭabandhavalitraya || 15 ||


aruṇaruṇakausumbhavastrabhasvatkaṭitaṭi |

ratnakiṅkiṇikaramyarasanadamabhuṣita || 16 ||


kamesajnatasaubhagyamardavorudvayanvita |

maṇikyamakuṭakarajanudvayavirajita || 17 ||


indragopaparikṣiptasmaratuṇabhajaṅghika |

guḍhagulpha kurmapr̥ṣṭhajayiṣṇuprapadanvita || 18 ||


nakhadidhitisanchannanamajjanatamoguṇa |

padadvayaprabhajalaparakr̥tasaroruha || 19 ||


sinjanamaṇimanjiramaṇḍitasripadambuja |

maralimandagamana mahalavaṇyasevadhiḥ || 20 ||


sarvaruṇa:’navadyaṅgi sarvabharaṇabhuṣita |

siva kamesvaraṅkastha sivasvadhinavallabha || 21 ||


sumerumadhyasr̥ṅgastha srimannagaranayika |

cintamaṇigr̥hantaḥstha pancabrahmasanasthita || 22 ||


mahapadmaṭavisamstha kadambavanavasini |

sudhasagaramadhyastha kamakṣi kamadayini || 23 ||


devarṣigaṇasaṅghatastuyamanatmavaibhava |

bhaṇḍasuravadhodyuktasaktisenasamanvita || 24 ||


sampatkarisamaruḍhasindhuravrajasevita |

asvaruḍhadhiṣṭhitasvakoṭikoṭibhiravr̥ta || 25 ||


cakrarajaratharuḍhasarvayudhapariṣkr̥ta |

geyacakraratharuḍhamantriṇiparisevita || 26 ||


kiricakraratharuḍhadaṇḍanathapuraskr̥ta |

jvalamalinikakṣiptavahniprakaramadhyaga || 27 ||


bhaṇḍasainyavadhodyuktasaktivikramaharṣita |

nityaparakramaṭopanirikṣaṇasamutsuka || 28 ||


bhaṇḍaputravadhodyuktabalavikramanandita |

mantriṇyambaviracitaviṣaṅgavadhatoṣita || 29 || [visukra]


visukrapraṇaharaṇavarahiviryanandita | [viṣaṅga]

kamesvaramukhalokakalpitasrigaṇesvara || 30 ||


mahagaṇesanirbhinnavighnayantrapraharṣita |

bhaṇḍasurendranirmuktasastrapratyastravarṣiṇi || 31 ||


karaṅgulinakhotpannanarayaṇadasakr̥tiḥ |

mahapasupatastragninirdagdhasurasainika || 32 ||


kamesvarastranirdagdhasabhaṇḍasurasunyaka |

brahmopendramahendradidevasamstutavaibhava || 33 ||


haranetragnisandagdhakamasanjivanauṣadhiḥ |

srimadvagbhavakuṭaikasvarupamukhapaṅkaja || 34 ||


kaṇṭhadhaḥkaṭiparyantamadhyakuṭasvarupiṇi |

saktikuṭaikatapannakaṭyadhobhagadhariṇi || 35 ||


mulamantratmika mulakuṭatrayakalebara |

kulamr̥taikarasika kulasaṅketapalini || 36 ||

 

kulaṅgana kulantaḥstha kaulini kulayogini |

akula samayantaḥstha samayacaratatpara || 37 ||


muladharaikanilaya brahmagranthivibhedini |

maṇipurantarudita viṣṇugranthivibhedini || 38 ||


ajnacakrantaralastha rudragranthivibhedini |

sahasrarambujaruḍha sudhasarabhivarṣiṇi || 39 ||


taṭillatasamaruciḥ ṣaṭcakroparisamsthita |

mahasaktiḥ kuṇḍalini bisatantutaniyasi || 40 ||


bhavani bhavanagamya bhavaraṇyakuṭharika |

bhadrapriya bhadramurtirbhaktasaubhagyadayini || 41 ||


bhaktipriya bhaktigamya bhaktivasya bhayapaha |

sambhavi saradaradhya sarvaṇi sarmadayini || 42 ||


saṅkari srikari sadhvi saraccandranibhanana |

satodari santimati niradhara niranjana || 43 ||


nirlepa nirmala nitya nirakara nirakula |

nirguṇa niṣkala santa niṣkama nirupaplava || 44 ||


nityamukta nirvikara niṣprapanca nirasraya |

nityasuddha nityabuddha niravadya nirantara || 45 ||


niṣkaraṇa niṣkalaṅka nirupadhirnirisvara |

niraga ragamathani nirmada madanasini || 46 ||


niscinta nirahaṅkara nirmoha mohanasini |

nirmama mamatahantri niṣpapa papanasini || 47 ||


niṣkrodha krodhasamani nirlobha lobhanasini |

niḥsamsaya samsayaghni nirbhava bhavanasini || 48 ||


nirvikalpa nirabadha nirbheda bhedanasini |

nirnasa mr̥tyumathani niṣkriya niṣparigraha || 49 ||


nistula nilacikura nirapaya niratyaya |

durlabha durgama durga duḥkhahantri sukhaprada || 50 ||


duṣṭadura duracarasamani doṣavarjita |

sarvajna sandrakaruṇa samanadhikavarjita || 51 ||


sarvasaktimayi sarvamaṅgala sadgatiprada |

sarvesvari sarvamayi sarvamantrasvarupiṇi || 52 ||


sarvayantratmika sarvatantrarupa manonmani |

mahesvari mahadevi mahalakṣmirmr̥ḍapriya || 53 ||


maharupa mahapujya mahapatakanasini |

mahamaya mahasattva mahasaktirmaharatiḥ || 54 ||


mahabhoga mahaisvarya mahavirya mahabala |

mahabuddhirmahasiddhirmahayogesvaresvari || 55 ||


mahatantra mahamantra mahayantra mahasana |

mahayagakramaradhya mahabhairavapujita || 56 ||


mahesvaramahakalpamahataṇḍavasakṣiṇi |

mahakamesamahiṣi mahatripurasundari || 57 ||


catuḥṣaṣṭyupacaraḍhya catuḥṣaṣṭikalamayi |

mahacatuḥṣaṣṭikoṭiyoginigaṇasevita || 58 ||


manuvidya candravidya candramaṇḍalamadhyaga |

carurupa caruhasa carucandrakaladhara || 59 ||


caracarajagannatha cakrarajaniketana |

parvati padmanayana padmaragasamaprabha || 60 ||


pancapretasanasina pancabrahmasvarupiṇi |

cinmayi paramananda vijnanaghanarupiṇi || 61 ||


dhyanadhyatr̥dhyeyarupa dharmadharmavivarjita |

visvarupa jagariṇi svapanti taijasatmika || 62 ||


supta prajnatmika turya sarvavasthavivarjita |

sr̥ṣṭikartri brahmarupa goptri govindarupiṇi || 63 ||


samhariṇi rudrarupa tirodhanakarisvari |

sadasivanugrahada pancakr̥tyaparayaṇa || 64 ||


bhanumaṇḍalamadhyastha bhairavi bhagamalini |

padmasana bhagavati padmanabhasahodari || 65 ||


unmeṣanimiṣotpannavipannabhuvanavaliḥ |

sahasrasirṣavadana sahasrakṣi sahasrapat || 66 ||


abrahmakiṭajanani varṇasramavidhayini |

nijajnarupanigama puṇyapuṇyaphalaprada || 67 ||


srutisimantasindurikr̥tapadabjadhulika |

sakalagamasandohasuktisampuṭamauktika || 68 ||


puruṣarthaprada purṇa bhogini bhuvanesvari |

ambika:’nadinidhana haribrahmendrasevita || 69 ||


narayaṇi nadarupa namarupavivarjita |

hriṅkari hrimati hr̥dya heyopadeyavarjita || 70 ||


rajarajarcita rajni ramya rajivalocana |

ranjani ramaṇi rasya raṇatkiṅkiṇimekhala || 71 ||


rama rakenduvadana ratirupa ratipriya |

rakṣakari rakṣasaghni rama ramaṇalampaṭa || 72 ||


kamya kamakalarupa kadambakusumapriya |

kalyaṇi jagatikanda karuṇarasasagara || 73 ||


kalavati kalalapa kanta kadambaripriya |

varada vamanayana varuṇimadavihvala || 74 ||


visvadhika vedavedya vindhyacalanivasini |

vidhatri vedajanani viṣṇumaya vilasini || 75 ||


kṣetrasvarupa kṣetresi kṣetrakṣetrajnapalini |

kṣayavr̥ddhivinirmukta kṣetrapalasamarcita || 76 ||


vijaya vimala vandya vandarujanavatsala |

vagvadini vamakesi vahnimaṇḍalavasini || 77 ||


bhaktimatkalpalatika pasupasavimocani |

samhr̥taseṣapaṣaṇḍa sadacarapravartika || 78 ||


tapatrayagnisantaptasamahladanacandrika |

taruṇi tapasaradhya tanumadhya tamo:’paha || 79 ||


citistatpadalakṣyartha cidekarasarupiṇi |

svatmanandalavibhutabrahmadyanandasantatiḥ || 80 ||


para pratyakcitirupa pasyanti paradevata |

madhyama vaikharirupa bhaktamanasahamsika || 81 ||


kamesvarapraṇanaḍi kr̥tajna kamapujita |

sr̥ṅgararasasampurṇa jaya jalandharasthita || 82 ||


oḍyaṇapiṭhanilaya bindumaṇḍalavasini |

rahoyagakramaradhya rahastarpaṇatarpita || 83 ||


sadyaḥprasadini visvasakṣiṇi sakṣivarjita |

ṣaḍaṅgadevatayukta ṣaḍguṇyaparipurita || 84 ||


nityaklinna nirupama nirvaṇasukhadayini |

nityaṣoḍasikarupa srikaṇṭhardhasaririṇi || 85 ||


prabhavati prabharupa prasiddha paramesvari |

mulaprakr̥tiravyakta vyaktavyaktasvarupiṇi || 86 ||


vyapini vividhakara vidya:’vidyasvarupiṇi |

mahakamesanayanakumudahladakaumudi || 87 ||


bhaktahardatamobhedabhanumadbhanusantatiḥ |

sivaduti sivaradhya sivamurtiḥ sivaṅkari || 88 ||


sivapriya sivapara siṣṭeṣṭa siṣṭapujita |

aprameya svaprakasa manovacamagocara || 89 ||


cicchaktiscetanarupa jaḍasaktirjaḍatmika |

gayatri vyahr̥tiḥ sandhya dvijabr̥ndaniṣevita || 90 ||


tattvasana tattvamayi pancakosantarasthita |

niḥsimamahima nityayauvana madasalini || 91 ||


madaghurṇitaraktakṣi madapaṭalagaṇḍabhuḥ |

candanadravadigdhaṅgi campeyakusumapriya || 92 ||


kusala komalakara kurukulla kulesvari |

kulakuṇḍalaya kaulamargatatparasevita || 93 ||


kumaragaṇanathamba tuṣṭiḥ puṣṭirmatirdhr̥tiḥ |

santiḥ svastimati kantirnandini vighnanasini || 94 ||


tejovati trinayana lolakṣikamarupiṇi |

malini hamsini mata malayacalavasini || 95 ||


sumukhi nalini subhruḥ sobhana suranayika |

kalakaṇṭhi kantimati kṣobhiṇi sukṣmarupiṇi || 96 ||


vajresvari vamadevi vayo:’vasthavivarjita |

siddhesvari siddhavidya siddhamata yasasvini || 97 ||


visuddhicakranilaya:’:’raktavarṇa trilocana |

khaṭvaṅgadipraharaṇa vadanaikasamanvita || 98 ||


payasannapriya tvak-stha pasulokabhayaṅkari |

amr̥tadimahasaktisamvr̥ta ḍakinisvari || 99 ||


anahatabjanilaya syamabha vadanadvaya |

damṣṭrojjvala:’kṣamaladidhara rudhirasamsthita || 100 ||


kalaratryadisaktyaughavr̥ta snigdhaudanapriya |

mahavirendravarada rakiṇyambasvarupiṇi || 101 ||


maṇipurabjanilaya vadanatrayasamyuta |

vajradikayudhopeta ḍamaryadibhiravr̥ta || 102 ||


raktavarṇa mamsaniṣṭha guḍannapritamanasa |

samastabhaktasukhada lakinyambasvarupiṇi || 103 ||


svadhiṣṭhanambujagata caturvaktramanohara |

suladyayudhasampanna pitavarṇa:’tigarvita || 104 ||


medoniṣṭha madhuprita bandhinyadisamanvita |

dadhyannasaktahr̥daya kakinirupadhariṇi || 105 ||


muladharambujaruḍha pancavaktra:’sthisamsthita |

aṅkusadipraharaṇa varadadiniṣevita || 106 ||


mudgaudanasaktacitta sakinyambasvarupiṇi |

ajnacakrabjanilaya suklavarṇa ṣaḍanana || 107 ||


majjasamstha hamsavatimukhyasaktisamanvita |

haridrannaikarasika hakinirupadhariṇi || 108 ||


sahasradalapadmastha sarvavarṇopasobhita |

sarvayudhadhara suklasamsthita sarvatomukhi || 109 ||


sarvaudanapritacitta yakinyambasvarupiṇi |

svaha svadha:’matirmedha srutiḥ smr̥tiranuttama || 110 ||


puṇyakirtiḥ puṇyalabhya puṇyasravaṇakirtana |

pulomajarcita bandhamocani barbaralaka || 111 || [bandhuralaka]


vimarsarupiṇi vidya viyadadijagatprasuḥ |

sarvavyadhiprasamani sarvamr̥tyunivariṇi || 112 ||


agragaṇya:’cintyarupa kalikalmaṣanasini |

katyayani kalahantri kamalakṣaniṣevita || 113 ||


tambulapuritamukhi daḍimikusumaprabha |

mr̥gakṣi mohini mukhya mr̥ḍani mitrarupiṇi || 114 ||


nityatr̥pta bhaktanidhirniyantri nikhilesvari |

maitryadivasanalabhya mahapralayasakṣiṇi || 115 ||


parasaktiḥ paraniṣṭha prajnanaghanarupiṇi |

madhvipanalasa matta matr̥kavarṇarupiṇi || 116 ||


mahakailasanilaya mr̥ṇalamr̥dudorlata |

mahaniya dayamurtirmahasamrajyasalini || 117 ||


atmavidya mahavidya srividya kamasevita |

sriṣoḍasakṣarividya trikuṭa kamakoṭika || 118 ||


kaṭakṣakiṅkaribhutakamalakoṭisevita |

siraḥsthita candranibha bhalasthendradhanuḥprabha || 119 ||


hr̥dayastha raviprakhya trikoṇantaradipika |

dakṣayaṇi daityahantri dakṣayajnavinasini || 120 ||


darandolitadirghakṣi darahasojjvalanmukhi |

gurumurtirguṇanidhirgomata guhajanmabhuḥ || 121 ||


devesi daṇḍanitistha daharakasarupiṇi |

pratipanmukhyarakantatithimaṇḍalapujita || 122 ||


kalatmika kalanatha kavyalapavinodini |

sacamararamavaṇisavyadakṣiṇasevita || 123 ||


adisaktirameyatma parama pavanakr̥tiḥ |

anekakoṭibrahmaṇḍajanani divyavigraha || 124 ||


kliṅkari kevala guhya kaivalyapadadayini |

tripura trijagadvandya trimurtistridasesvari || 125 ||


tryakṣari divyagandhaḍhya sinduratilakancita |

uma sailendratanaya gauri gandharvasevita || 126 ||


visvagarbha svarṇagarbha:’varada vagadhisvari |

dhyanagamya:’paricchedya jnanada jnanavigraha || 127 ||


sarvavedantasamvedya satyanandasvarupiṇi |

lopamudrarcita lilakluptabrahmaṇḍamaṇḍala || 128 ||


adr̥sya dr̥syarahita vijnatri vedyavarjita |

yogini yogada yogya yogananda yugandhara || 129 ||


icchasaktijnanasaktikriyasaktisvarupiṇi |

sarvadhara supratiṣṭha sadasadrupadhariṇi || 130 ||


aṣṭamurtirajajaitri lokayatravidhayini |

ekakini bhumarupa nirdvaita dvaitavarjita || 131 ||


annada vasuda vr̥ddha brahmatmaikyasvarupiṇi |

br̥hati brahmaṇi brahmi brahmananda balipriya || 132 ||


bhaṣarupa br̥hatsena bhavabhavavivarjita |

sukharadhya subhakari sobhana sulabha gatiḥ || 133 ||


rajarajesvari rajyadayini rajyavallabha |

rajatkr̥pa rajapiṭhanivesitanijasrita || 134 ||


rajyalakṣmiḥ kosanatha caturaṅgabalesvari |

samrajyadayini satyasandha sagaramekhala || 135 ||


dikṣita daityasamani sarvalokavasaṅkari |

sarvarthadatri savitri saccidanandarupiṇi || 136 ||


desakalaparicchinna sarvaga sarvamohini |

sarasvati sastramayi guhamba guhyarupiṇi || 137 ||


sarvopadhivinirmukta sadasivapativrata |

sampradayesvari sadhvi gurumaṇḍalarupiṇi || 138 ||


kulottirṇa bhagaradhya maya madhumati mahi |

gaṇamba guhyakaradhya komalaṅgi gurupriya || 139 ||


svatantra sarvatantresi dakṣiṇamurtirupiṇi |

sanakadisamaradhya sivajnanapradayini || 140 ||


citkala:’:’nandakalika premarupa priyaṅkari |

namaparayaṇaprita nandividya naṭesvari || 141 ||


mithyajagadadhiṣṭhana muktida muktirupiṇi |

lasyapriya layakari lajja rambhadivandita || 142 ||


bhavadavasudhavr̥ṣṭiḥ paparaṇyadavanala |

daurbhagyatulavatula jaradhvantaraviprabha || 143 ||


bhagyabdhicandrika bhaktacittakekighanaghana |

rogaparvatadambholirmr̥tyudarukuṭharika || 144 ||


mahesvari mahakali mahagrasa mahasana |

aparṇa caṇḍika caṇḍamuṇḍasuraniṣudini || 145 ||


kṣarakṣaratmika sarvalokesi visvadhariṇi |

trivargadatri subhaga tryambaka triguṇatmika || 146 ||


svargapavargada suddha japapuṣpanibhakr̥tiḥ |

ojovati dyutidhara yajnarupa priyavrata || 147 ||


duraradhya duradharṣa paṭalikusumapriya |

mahati merunilaya mandarakusumapriya || 148 ||


viraradhya viraḍrupa viraja visvatomukhi |

pratyagrupa parakasa praṇada praṇarupiṇi || 149 ||


martaṇḍabhairavaradhya mantriṇinyastarajyadhuḥ |

tripuresi jayatsena nistraiguṇya parapara || 150 ||


satyajnananandarupa samarasyaparayaṇa |

kapardini kalamala kamadhukkamarupiṇi || 151 ||


kalanidhiḥ kavyakala rasajna rasasevadhiḥ |

puṣṭa puratana pujya puṣkara puṣkarekṣaṇa || 152 ||


paranjyotiḥ parandhama paramaṇuḥ paratpara |

pasahasta pasahantri paramantravibhedini || 153 ||


murta:’murta:’nityatr̥pta munimanasahamsika |

satyavrata satyarupa sarvantaryamiṇi sati || 154 ||


brahmaṇi brahmajanani bahurupa budharcita |

prasavitri pracaṇḍa:’:’jna pratiṣṭha prakaṭakr̥tiḥ || 155 ||


praṇesvari praṇadatri pancasatpiṭharupiṇi |

visr̥ṅkhala viviktastha viramata viyatprasuḥ || 156 ||


mukunda muktinilaya mulavigraharupiṇi |

bhavajna bhavarogaghni bhavacakrapravartini || 157 ||


chandaḥsara sastrasara mantrasara talodari |

udarakirtiruddamavaibhava varṇarupiṇi || 158 ||


janmamr̥tyujarataptajanavisrantidayini |

sarvopaniṣadudghuṣṭa santyatitakalatmika || 159 ||


gambhira gaganantastha garvita ganalolupa |

kalpanarahita kaṣṭha:’kanta kantardhavigraha || 160 ||


karyakaraṇanirmukta kamakelitaraṅgita |

kanatkanakataṭaṅka lilavigrahadhariṇi || 161 ||


aja kṣayavinirmukta mugdha kṣipraprasadini |

antarmukhasamaradhya bahirmukhasudurlabha || 162 ||


trayi trivarganilaya tristha tripuramalini |

niramaya niralamba svatmarama sudhasr̥tiḥ || 163 ||


samsarapaṅkanirmagnasamuddharaṇapaṇḍita |

yajnapriya yajnakartri yajamanasvarupiṇi || 164 ||


dharmadhara dhanadhyakṣa dhanadhanyavivardhini |

viprapriya viprarupa visvabhramaṇakariṇi || 165 ||


visvagrasa vidrumabha vaiṣṇavi viṣṇurupiṇi |

ayoniryoninilaya kuṭastha kularupiṇi || 166 ||


viragoṣṭhipriya vira naiṣkarmya nadarupiṇi |

vijnanakalana kalya vidagdha baindavasana || 167 ||


tattvadhika tattvamayi tattvamarthasvarupiṇi |

samaganapriya saumya sadasivakuṭumbini || 168 ||


savyapasavyamargastha sarvapadvinivariṇi |

svastha svabhavamadhura dhira dhirasamarcita || 169 ||


caitanyarghyasamaradhya caitanyakusumapriya |

sadodita sadatuṣṭa taruṇadityapaṭala || 170 ||


dakṣiṇadakṣiṇaradhya darasmeramukhambuja |

kaulinikevala:’narghyakaivalyapadadayini || 171 ||


stotrapriya stutimati srutisamstutavaibhava |

manasvini manavati mahesi maṅgalakr̥tiḥ || 172 ||


visvamata jagaddhatri visalakṣi viragiṇi |

pragalbha paramodara paramoda manomayi || 173 ||


vyomakesi vimanastha vajriṇi vamakesvari |

pancayajnapriya pancapretamancadhisayini || 174 ||


pancami pancabhutesi pancasaṅkhyopacariṇi |

sasvati sasvataisvarya sarmada sambhumohini || 175 ||


dhara dharasuta dhanya dharmiṇi dharmavardhini |

lokatita guṇatita sarvatita samatmika || 176 ||


bandhukakusumaprakhya bala lilavinodini |

sumaṅgali sukhakari suveṣaḍhya suvasini || 177 ||


suvasinyarcanaprita:’:’sobhana suddhamanasa |

bindutarpaṇasantuṣṭa purvaja tripurambika || 178 ||


dasamudrasamaradhya tripurasrivasaṅkari |

jnanamudra jnanagamya jnanajneyasvarupiṇi || 179 ||


yonimudra trikhaṇḍesi triguṇa:’mba trikoṇaga |

anagha:’dbhutacaritra vanchitarthapradayini || 180 ||


abhyasatisayajnata ṣaḍadhvatitarupiṇi |

avyajakaruṇamurtirajnanadhvantadipika || 181 ||


abalagopavidita sarvanullaṅghyasasana |

sricakrarajanilaya srimattripurasundari || 182 ||


srisiva sivasaktyaikyarupiṇi lalitambika |

evam srilalitadevya namnam sahasrakam jaguḥ || 183 ||


iti sribrahmaṇḍapuraṇe uttarakhaṇḍe srihayagrivagastyasamvade srilalita rahasyanamasahasra stotrakathanam nama dvitiyo:’dhyayaḥ ||


READ IN -

  1. Sri Lalitha Sahasranama Stotram in Sanskrit
  2. Sri Lalitha Sahasranama Stotram in English
  3. Sri Lalitha Sahasranama Stotram in Hindi
  4. Sri Lalitha Sahasranama Stotram in Telugu
  5. Sri Lalitha Sahasranama Stotram in Tamil
  6. Sri Lalitha Sahasranama Stotram in Kannada
  7. Sri Lalitha Sahasranama Stotram Meaning


Sri Lalitha Sahasranama Stotram Lyrics in English.